Letra da Música Samsara de Rasa
Que bom que você chegou até aqui!
Veja abaixo a letra da música que separamos para você!
samsara-davanala-lidha-loka-
tranaya karunya-ghanaghanatvam
praptasya kalyana-gunarnavasya
vande guroh sri-caranaravindam
mahaprabhoh kirtana-nrtya-gita-
vaditra-madyan-manaso rasena
romanca-kampasru-taranga-bhajo
vande guroh sri-caranaravindam
sri-vigraharadhana-nitya-nana
srngara-tan-mandira-marjanadau
yuktasya bhaktams ca niyunjato pi
vande guroh sri-caranaravindam
sri-radhika-madhavayor apara
madhurya-lila-guna-rupa-namnam
prati-ksanasvadana-lolupasya
vande guroh sri-caranaravindam
yasya prasadad bhagavat-prasado
yasyaprasadan na gatih kuto pi
dhyayan stuvams tasya yasas tri-sandyam
vande-guroh sri-caranaravindam
tranaya karunya-ghanaghanatvam
praptasya kalyana-gunarnavasya
vande guroh sri-caranaravindam
mahaprabhoh kirtana-nrtya-gita-
vaditra-madyan-manaso rasena
romanca-kampasru-taranga-bhajo
vande guroh sri-caranaravindam
sri-vigraharadhana-nitya-nana
srngara-tan-mandira-marjanadau
yuktasya bhaktams ca niyunjato pi
vande guroh sri-caranaravindam
sri-radhika-madhavayor apara
madhurya-lila-guna-rupa-namnam
prati-ksanasvadana-lolupasya
vande guroh sri-caranaravindam
yasya prasadad bhagavat-prasado
yasyaprasadan na gatih kuto pi
dhyayan stuvams tasya yasas tri-sandyam
vande-guroh sri-caranaravindam
Outras Músicas de Rasa
Conheça aqui outras músicas de Rasa que você poderá gostar.
Baixar Música Samsara (Rasa) em MP3
Você pode baixar (fazer o download) ou ouvir diretamente a música Samsara de Rasa no seu celular ou computador através do player abaixo.
Ouvir "Samsara"na Amazon Music UnlimitedOuvir "Samsara"
na Amazon Music UnlimitedBaixar Música Agora!
Ficha Técnica da Música Samsara
| Número de Palavras | 29 |
| Número de Letras | 605 |
| Intérprete | Rasa |
Na tabela acima você vai encontrar dados técnicos sobre a letra da música Samsara de Rasa.
